Declension table of ?smāpitavat

Deva

NeuterSingularDualPlural
Nominativesmāpitavat smāpitavantī smāpitavatī smāpitavanti
Vocativesmāpitavat smāpitavantī smāpitavatī smāpitavanti
Accusativesmāpitavat smāpitavantī smāpitavatī smāpitavanti
Instrumentalsmāpitavatā smāpitavadbhyām smāpitavadbhiḥ
Dativesmāpitavate smāpitavadbhyām smāpitavadbhyaḥ
Ablativesmāpitavataḥ smāpitavadbhyām smāpitavadbhyaḥ
Genitivesmāpitavataḥ smāpitavatoḥ smāpitavatām
Locativesmāpitavati smāpitavatoḥ smāpitavatsu

Adverb -smāpitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria