Declension table of ?smāpitavat

Deva

MasculineSingularDualPlural
Nominativesmāpitavān smāpitavantau smāpitavantaḥ
Vocativesmāpitavan smāpitavantau smāpitavantaḥ
Accusativesmāpitavantam smāpitavantau smāpitavataḥ
Instrumentalsmāpitavatā smāpitavadbhyām smāpitavadbhiḥ
Dativesmāpitavate smāpitavadbhyām smāpitavadbhyaḥ
Ablativesmāpitavataḥ smāpitavadbhyām smāpitavadbhyaḥ
Genitivesmāpitavataḥ smāpitavatoḥ smāpitavatām
Locativesmāpitavati smāpitavatoḥ smāpitavatsu

Compound smāpitavat -

Adverb -smāpitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria