Declension table of ?smāpayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesmāpayiṣyamāṇā smāpayiṣyamāṇe smāpayiṣyamāṇāḥ
Vocativesmāpayiṣyamāṇe smāpayiṣyamāṇe smāpayiṣyamāṇāḥ
Accusativesmāpayiṣyamāṇām smāpayiṣyamāṇe smāpayiṣyamāṇāḥ
Instrumentalsmāpayiṣyamāṇayā smāpayiṣyamāṇābhyām smāpayiṣyamāṇābhiḥ
Dativesmāpayiṣyamāṇāyai smāpayiṣyamāṇābhyām smāpayiṣyamāṇābhyaḥ
Ablativesmāpayiṣyamāṇāyāḥ smāpayiṣyamāṇābhyām smāpayiṣyamāṇābhyaḥ
Genitivesmāpayiṣyamāṇāyāḥ smāpayiṣyamāṇayoḥ smāpayiṣyamāṇānām
Locativesmāpayiṣyamāṇāyām smāpayiṣyamāṇayoḥ smāpayiṣyamāṇāsu

Adverb -smāpayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria