सुबन्तावली ?स्मापयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमास्मापयिष्यमाणः स्मापयिष्यमाणौ स्मापयिष्यमाणाः
सम्बोधनम्स्मापयिष्यमाण स्मापयिष्यमाणौ स्मापयिष्यमाणाः
द्वितीयास्मापयिष्यमाणम् स्मापयिष्यमाणौ स्मापयिष्यमाणान्
तृतीयास्मापयिष्यमाणेन स्मापयिष्यमाणाभ्याम् स्मापयिष्यमाणैः स्मापयिष्यमाणेभिः
चतुर्थीस्मापयिष्यमाणाय स्मापयिष्यमाणाभ्याम् स्मापयिष्यमाणेभ्यः
पञ्चमीस्मापयिष्यमाणात् स्मापयिष्यमाणाभ्याम् स्मापयिष्यमाणेभ्यः
षष्ठीस्मापयिष्यमाणस्य स्मापयिष्यमाणयोः स्मापयिष्यमाणानाम्
सप्तमीस्मापयिष्यमाणे स्मापयिष्यमाणयोः स्मापयिष्यमाणेषु

समास स्मापयिष्यमाण

अव्यय ॰स्मापयिष्यमाणम् ॰स्मापयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria