Declension table of ?smṛtyukta

Deva

NeuterSingularDualPlural
Nominativesmṛtyuktam smṛtyukte smṛtyuktāni
Vocativesmṛtyukta smṛtyukte smṛtyuktāni
Accusativesmṛtyuktam smṛtyukte smṛtyuktāni
Instrumentalsmṛtyuktena smṛtyuktābhyām smṛtyuktaiḥ
Dativesmṛtyuktāya smṛtyuktābhyām smṛtyuktebhyaḥ
Ablativesmṛtyuktāt smṛtyuktābhyām smṛtyuktebhyaḥ
Genitivesmṛtyuktasya smṛtyuktayoḥ smṛtyuktānām
Locativesmṛtyukte smṛtyuktayoḥ smṛtyukteṣu

Compound smṛtyukta -

Adverb -smṛtyuktam -smṛtyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria