Declension table of ?smṛtyarthasāra

Deva

MasculineSingularDualPlural
Nominativesmṛtyarthasāraḥ smṛtyarthasārau smṛtyarthasārāḥ
Vocativesmṛtyarthasāra smṛtyarthasārau smṛtyarthasārāḥ
Accusativesmṛtyarthasāram smṛtyarthasārau smṛtyarthasārān
Instrumentalsmṛtyarthasāreṇa smṛtyarthasārābhyām smṛtyarthasāraiḥ smṛtyarthasārebhiḥ
Dativesmṛtyarthasārāya smṛtyarthasārābhyām smṛtyarthasārebhyaḥ
Ablativesmṛtyarthasārāt smṛtyarthasārābhyām smṛtyarthasārebhyaḥ
Genitivesmṛtyarthasārasya smṛtyarthasārayoḥ smṛtyarthasārāṇām
Locativesmṛtyarthasāre smṛtyarthasārayoḥ smṛtyarthasāreṣu

Compound smṛtyarthasāra -

Adverb -smṛtyarthasāram -smṛtyarthasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria