Declension table of ?smṛtyapetā

Deva

FeminineSingularDualPlural
Nominativesmṛtyapetā smṛtyapete smṛtyapetāḥ
Vocativesmṛtyapete smṛtyapete smṛtyapetāḥ
Accusativesmṛtyapetām smṛtyapete smṛtyapetāḥ
Instrumentalsmṛtyapetayā smṛtyapetābhyām smṛtyapetābhiḥ
Dativesmṛtyapetāyai smṛtyapetābhyām smṛtyapetābhyaḥ
Ablativesmṛtyapetāyāḥ smṛtyapetābhyām smṛtyapetābhyaḥ
Genitivesmṛtyapetāyāḥ smṛtyapetayoḥ smṛtyapetānām
Locativesmṛtyapetāyām smṛtyapetayoḥ smṛtyapetāsu

Adverb -smṛtyapetam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria