Declension table of ?smṛtyapeta

Deva

MasculineSingularDualPlural
Nominativesmṛtyapetaḥ smṛtyapetau smṛtyapetāḥ
Vocativesmṛtyapeta smṛtyapetau smṛtyapetāḥ
Accusativesmṛtyapetam smṛtyapetau smṛtyapetān
Instrumentalsmṛtyapetena smṛtyapetābhyām smṛtyapetaiḥ smṛtyapetebhiḥ
Dativesmṛtyapetāya smṛtyapetābhyām smṛtyapetebhyaḥ
Ablativesmṛtyapetāt smṛtyapetābhyām smṛtyapetebhyaḥ
Genitivesmṛtyapetasya smṛtyapetayoḥ smṛtyapetānām
Locativesmṛtyapete smṛtyapetayoḥ smṛtyapeteṣu

Compound smṛtyapeta -

Adverb -smṛtyapetam -smṛtyapetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria