Declension table of ?smṛtiśīla

Deva

NeuterSingularDualPlural
Nominativesmṛtiśīlam smṛtiśīle smṛtiśīlāni
Vocativesmṛtiśīla smṛtiśīle smṛtiśīlāni
Accusativesmṛtiśīlam smṛtiśīle smṛtiśīlāni
Instrumentalsmṛtiśīlena smṛtiśīlābhyām smṛtiśīlaiḥ
Dativesmṛtiśīlāya smṛtiśīlābhyām smṛtiśīlebhyaḥ
Ablativesmṛtiśīlāt smṛtiśīlābhyām smṛtiśīlebhyaḥ
Genitivesmṛtiśīlasya smṛtiśīlayoḥ smṛtiśīlānām
Locativesmṛtiśīle smṛtiśīlayoḥ smṛtiśīleṣu

Compound smṛtiśīla -

Adverb -smṛtiśīlam -smṛtiśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria