Declension table of ?smṛtiśeṣa

Deva

NeuterSingularDualPlural
Nominativesmṛtiśeṣam smṛtiśeṣe smṛtiśeṣāṇi
Vocativesmṛtiśeṣa smṛtiśeṣe smṛtiśeṣāṇi
Accusativesmṛtiśeṣam smṛtiśeṣe smṛtiśeṣāṇi
Instrumentalsmṛtiśeṣeṇa smṛtiśeṣābhyām smṛtiśeṣaiḥ
Dativesmṛtiśeṣāya smṛtiśeṣābhyām smṛtiśeṣebhyaḥ
Ablativesmṛtiśeṣāt smṛtiśeṣābhyām smṛtiśeṣebhyaḥ
Genitivesmṛtiśeṣasya smṛtiśeṣayoḥ smṛtiśeṣāṇām
Locativesmṛtiśeṣe smṛtiśeṣayoḥ smṛtiśeṣeṣu

Compound smṛtiśeṣa -

Adverb -smṛtiśeṣam -smṛtiśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria