Declension table of ?smṛtiśaithilya

Deva

NeuterSingularDualPlural
Nominativesmṛtiśaithilyam smṛtiśaithilye smṛtiśaithilyāni
Vocativesmṛtiśaithilya smṛtiśaithilye smṛtiśaithilyāni
Accusativesmṛtiśaithilyam smṛtiśaithilye smṛtiśaithilyāni
Instrumentalsmṛtiśaithilyena smṛtiśaithilyābhyām smṛtiśaithilyaiḥ
Dativesmṛtiśaithilyāya smṛtiśaithilyābhyām smṛtiśaithilyebhyaḥ
Ablativesmṛtiśaithilyāt smṛtiśaithilyābhyām smṛtiśaithilyebhyaḥ
Genitivesmṛtiśaithilyasya smṛtiśaithilyayoḥ smṛtiśaithilyānām
Locativesmṛtiśaithilye smṛtiśaithilyayoḥ smṛtiśaithilyeṣu

Compound smṛtiśaithilya -

Adverb -smṛtiśaithilyam -smṛtiśaithilyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria