Declension table of ?smṛtivivaraṇa

Deva

NeuterSingularDualPlural
Nominativesmṛtivivaraṇam smṛtivivaraṇe smṛtivivaraṇāni
Vocativesmṛtivivaraṇa smṛtivivaraṇe smṛtivivaraṇāni
Accusativesmṛtivivaraṇam smṛtivivaraṇe smṛtivivaraṇāni
Instrumentalsmṛtivivaraṇena smṛtivivaraṇābhyām smṛtivivaraṇaiḥ
Dativesmṛtivivaraṇāya smṛtivivaraṇābhyām smṛtivivaraṇebhyaḥ
Ablativesmṛtivivaraṇāt smṛtivivaraṇābhyām smṛtivivaraṇebhyaḥ
Genitivesmṛtivivaraṇasya smṛtivivaraṇayoḥ smṛtivivaraṇānām
Locativesmṛtivivaraṇe smṛtivivaraṇayoḥ smṛtivivaraṇeṣu

Compound smṛtivivaraṇa -

Adverb -smṛtivivaraṇam -smṛtivivaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria