Declension table of smṛtiviruddha

Deva

NeuterSingularDualPlural
Nominativesmṛtiviruddham smṛtiviruddhe smṛtiviruddhāni
Vocativesmṛtiviruddha smṛtiviruddhe smṛtiviruddhāni
Accusativesmṛtiviruddham smṛtiviruddhe smṛtiviruddhāni
Instrumentalsmṛtiviruddhena smṛtiviruddhābhyām smṛtiviruddhaiḥ
Dativesmṛtiviruddhāya smṛtiviruddhābhyām smṛtiviruddhebhyaḥ
Ablativesmṛtiviruddhāt smṛtiviruddhābhyām smṛtiviruddhebhyaḥ
Genitivesmṛtiviruddhasya smṛtiviruddhayoḥ smṛtiviruddhānām
Locativesmṛtiviruddhe smṛtiviruddhayoḥ smṛtiviruddheṣu

Compound smṛtiviruddha -

Adverb -smṛtiviruddham -smṛtiviruddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria