Declension table of smṛtiviruddha

Deva

MasculineSingularDualPlural
Nominativesmṛtiviruddhaḥ smṛtiviruddhau smṛtiviruddhāḥ
Vocativesmṛtiviruddha smṛtiviruddhau smṛtiviruddhāḥ
Accusativesmṛtiviruddham smṛtiviruddhau smṛtiviruddhān
Instrumentalsmṛtiviruddhena smṛtiviruddhābhyām smṛtiviruddhaiḥ smṛtiviruddhebhiḥ
Dativesmṛtiviruddhāya smṛtiviruddhābhyām smṛtiviruddhebhyaḥ
Ablativesmṛtiviruddhāt smṛtiviruddhābhyām smṛtiviruddhebhyaḥ
Genitivesmṛtiviruddhasya smṛtiviruddhayoḥ smṛtiviruddhānām
Locativesmṛtiviruddhe smṛtiviruddhayoḥ smṛtiviruddheṣu

Compound smṛtiviruddha -

Adverb -smṛtiviruddham -smṛtiviruddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria