Declension table of ?smṛtitattvaprakāśa

Deva

MasculineSingularDualPlural
Nominativesmṛtitattvaprakāśaḥ smṛtitattvaprakāśau smṛtitattvaprakāśāḥ
Vocativesmṛtitattvaprakāśa smṛtitattvaprakāśau smṛtitattvaprakāśāḥ
Accusativesmṛtitattvaprakāśam smṛtitattvaprakāśau smṛtitattvaprakāśān
Instrumentalsmṛtitattvaprakāśena smṛtitattvaprakāśābhyām smṛtitattvaprakāśaiḥ smṛtitattvaprakāśebhiḥ
Dativesmṛtitattvaprakāśāya smṛtitattvaprakāśābhyām smṛtitattvaprakāśebhyaḥ
Ablativesmṛtitattvaprakāśāt smṛtitattvaprakāśābhyām smṛtitattvaprakāśebhyaḥ
Genitivesmṛtitattvaprakāśasya smṛtitattvaprakāśayoḥ smṛtitattvaprakāśānām
Locativesmṛtitattvaprakāśe smṛtitattvaprakāśayoḥ smṛtitattvaprakāśeṣu

Compound smṛtitattvaprakāśa -

Adverb -smṛtitattvaprakāśam -smṛtitattvaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria