Declension table of smṛtitattvāmṛtaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | smṛtitattvāmṛtam | smṛtitattvāmṛte | smṛtitattvāmṛtāni |
Vocative | smṛtitattvāmṛta | smṛtitattvāmṛte | smṛtitattvāmṛtāni |
Accusative | smṛtitattvāmṛtam | smṛtitattvāmṛte | smṛtitattvāmṛtāni |
Instrumental | smṛtitattvāmṛtena | smṛtitattvāmṛtābhyām | smṛtitattvāmṛtaiḥ |
Dative | smṛtitattvāmṛtāya | smṛtitattvāmṛtābhyām | smṛtitattvāmṛtebhyaḥ |
Ablative | smṛtitattvāmṛtāt | smṛtitattvāmṛtābhyām | smṛtitattvāmṛtebhyaḥ |
Genitive | smṛtitattvāmṛtasya | smṛtitattvāmṛtayoḥ | smṛtitattvāmṛtānām |
Locative | smṛtitattvāmṛte | smṛtitattvāmṛtayoḥ | smṛtitattvāmṛteṣu |