Declension table of ?smṛtisiddhā

Deva

FeminineSingularDualPlural
Nominativesmṛtisiddhā smṛtisiddhe smṛtisiddhāḥ
Vocativesmṛtisiddhe smṛtisiddhe smṛtisiddhāḥ
Accusativesmṛtisiddhām smṛtisiddhe smṛtisiddhāḥ
Instrumentalsmṛtisiddhayā smṛtisiddhābhyām smṛtisiddhābhiḥ
Dativesmṛtisiddhāyai smṛtisiddhābhyām smṛtisiddhābhyaḥ
Ablativesmṛtisiddhāyāḥ smṛtisiddhābhyām smṛtisiddhābhyaḥ
Genitivesmṛtisiddhāyāḥ smṛtisiddhayoḥ smṛtisiddhānām
Locativesmṛtisiddhāyām smṛtisiddhayoḥ smṛtisiddhāsu

Adverb -smṛtisiddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria