Declension table of smṛtisiddha

Deva

NeuterSingularDualPlural
Nominativesmṛtisiddham smṛtisiddhe smṛtisiddhāni
Vocativesmṛtisiddha smṛtisiddhe smṛtisiddhāni
Accusativesmṛtisiddham smṛtisiddhe smṛtisiddhāni
Instrumentalsmṛtisiddhena smṛtisiddhābhyām smṛtisiddhaiḥ
Dativesmṛtisiddhāya smṛtisiddhābhyām smṛtisiddhebhyaḥ
Ablativesmṛtisiddhāt smṛtisiddhābhyām smṛtisiddhebhyaḥ
Genitivesmṛtisiddhasya smṛtisiddhayoḥ smṛtisiddhānām
Locativesmṛtisiddhe smṛtisiddhayoḥ smṛtisiddheṣu

Compound smṛtisiddha -

Adverb -smṛtisiddham -smṛtisiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria