Declension table of smṛtisiddha

Deva

MasculineSingularDualPlural
Nominativesmṛtisiddhaḥ smṛtisiddhau smṛtisiddhāḥ
Vocativesmṛtisiddha smṛtisiddhau smṛtisiddhāḥ
Accusativesmṛtisiddham smṛtisiddhau smṛtisiddhān
Instrumentalsmṛtisiddhena smṛtisiddhābhyām smṛtisiddhaiḥ smṛtisiddhebhiḥ
Dativesmṛtisiddhāya smṛtisiddhābhyām smṛtisiddhebhyaḥ
Ablativesmṛtisiddhāt smṛtisiddhābhyām smṛtisiddhebhyaḥ
Genitivesmṛtisiddhasya smṛtisiddhayoḥ smṛtisiddhānām
Locativesmṛtisiddhe smṛtisiddhayoḥ smṛtisiddheṣu

Compound smṛtisiddha -

Adverb -smṛtisiddham -smṛtisiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria