Declension table of ?smṛtisammatā

Deva

FeminineSingularDualPlural
Nominativesmṛtisammatā smṛtisammate smṛtisammatāḥ
Vocativesmṛtisammate smṛtisammate smṛtisammatāḥ
Accusativesmṛtisammatām smṛtisammate smṛtisammatāḥ
Instrumentalsmṛtisammatayā smṛtisammatābhyām smṛtisammatābhiḥ
Dativesmṛtisammatāyai smṛtisammatābhyām smṛtisammatābhyaḥ
Ablativesmṛtisammatāyāḥ smṛtisammatābhyām smṛtisammatābhyaḥ
Genitivesmṛtisammatāyāḥ smṛtisammatayoḥ smṛtisammatānām
Locativesmṛtisammatāyām smṛtisammatayoḥ smṛtisammatāsu

Adverb -smṛtisammatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria