Declension table of smṛtisammata

Deva

MasculineSingularDualPlural
Nominativesmṛtisammataḥ smṛtisammatau smṛtisammatāḥ
Vocativesmṛtisammata smṛtisammatau smṛtisammatāḥ
Accusativesmṛtisammatam smṛtisammatau smṛtisammatān
Instrumentalsmṛtisammatena smṛtisammatābhyām smṛtisammataiḥ smṛtisammatebhiḥ
Dativesmṛtisammatāya smṛtisammatābhyām smṛtisammatebhyaḥ
Ablativesmṛtisammatāt smṛtisammatābhyām smṛtisammatebhyaḥ
Genitivesmṛtisammatasya smṛtisammatayoḥ smṛtisammatānām
Locativesmṛtisammate smṛtisammatayoḥ smṛtisammateṣu

Compound smṛtisammata -

Adverb -smṛtisammatam -smṛtisammatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria