Declension table of ?smṛtisārāvalī

Deva

FeminineSingularDualPlural
Nominativesmṛtisārāvalī smṛtisārāvalyau smṛtisārāvalyaḥ
Vocativesmṛtisārāvali smṛtisārāvalyau smṛtisārāvalyaḥ
Accusativesmṛtisārāvalīm smṛtisārāvalyau smṛtisārāvalīḥ
Instrumentalsmṛtisārāvalyā smṛtisārāvalībhyām smṛtisārāvalībhiḥ
Dativesmṛtisārāvalyai smṛtisārāvalībhyām smṛtisārāvalībhyaḥ
Ablativesmṛtisārāvalyāḥ smṛtisārāvalībhyām smṛtisārāvalībhyaḥ
Genitivesmṛtisārāvalyāḥ smṛtisārāvalyoḥ smṛtisārāvalīnām
Locativesmṛtisārāvalyām smṛtisārāvalyoḥ smṛtisārāvalīṣu

Compound smṛtisārāvali - smṛtisārāvalī -

Adverb -smṛtisārāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria