Declension table of ?smṛtisāra

Deva

MasculineSingularDualPlural
Nominativesmṛtisāraḥ smṛtisārau smṛtisārāḥ
Vocativesmṛtisāra smṛtisārau smṛtisārāḥ
Accusativesmṛtisāram smṛtisārau smṛtisārān
Instrumentalsmṛtisāreṇa smṛtisārābhyām smṛtisāraiḥ smṛtisārebhiḥ
Dativesmṛtisārāya smṛtisārābhyām smṛtisārebhyaḥ
Ablativesmṛtisārāt smṛtisārābhyām smṛtisārebhyaḥ
Genitivesmṛtisārasya smṛtisārayoḥ smṛtisārāṇām
Locativesmṛtisāre smṛtisārayoḥ smṛtisāreṣu

Compound smṛtisāra -

Adverb -smṛtisāram -smṛtisārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria