Declension table of ?smṛtisāgarasaṅgraha

Deva

MasculineSingularDualPlural
Nominativesmṛtisāgarasaṅgrahaḥ smṛtisāgarasaṅgrahau smṛtisāgarasaṅgrahāḥ
Vocativesmṛtisāgarasaṅgraha smṛtisāgarasaṅgrahau smṛtisāgarasaṅgrahāḥ
Accusativesmṛtisāgarasaṅgraham smṛtisāgarasaṅgrahau smṛtisāgarasaṅgrahān
Instrumentalsmṛtisāgarasaṅgraheṇa smṛtisāgarasaṅgrahābhyām smṛtisāgarasaṅgrahaiḥ smṛtisāgarasaṅgrahebhiḥ
Dativesmṛtisāgarasaṅgrahāya smṛtisāgarasaṅgrahābhyām smṛtisāgarasaṅgrahebhyaḥ
Ablativesmṛtisāgarasaṅgrahāt smṛtisāgarasaṅgrahābhyām smṛtisāgarasaṅgrahebhyaḥ
Genitivesmṛtisāgarasaṅgrahasya smṛtisāgarasaṅgrahayoḥ smṛtisāgarasaṅgrahāṇām
Locativesmṛtisāgarasaṅgrahe smṛtisāgarasaṅgrahayoḥ smṛtisāgarasaṅgraheṣu

Compound smṛtisāgarasaṅgraha -

Adverb -smṛtisāgarasaṅgraham -smṛtisāgarasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria