Declension table of smṛtisāgarasaṅgrahaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | smṛtisāgarasaṅgrahaḥ | smṛtisāgarasaṅgrahau | smṛtisāgarasaṅgrahāḥ |
Vocative | smṛtisāgarasaṅgraha | smṛtisāgarasaṅgrahau | smṛtisāgarasaṅgrahāḥ |
Accusative | smṛtisāgarasaṅgraham | smṛtisāgarasaṅgrahau | smṛtisāgarasaṅgrahān |
Instrumental | smṛtisāgarasaṅgraheṇa | smṛtisāgarasaṅgrahābhyām | smṛtisāgarasaṅgrahaiḥ |
Dative | smṛtisāgarasaṅgrahāya | smṛtisāgarasaṅgrahābhyām | smṛtisāgarasaṅgrahebhyaḥ |
Ablative | smṛtisāgarasaṅgrahāt | smṛtisāgarasaṅgrahābhyām | smṛtisāgarasaṅgrahebhyaḥ |
Genitive | smṛtisāgarasaṅgrahasya | smṛtisāgarasaṅgrahayoḥ | smṛtisāgarasaṅgrahāṇām |
Locative | smṛtisāgarasaṅgrahe | smṛtisāgarasaṅgrahayoḥ | smṛtisāgarasaṅgraheṣu |