Declension table of ?smṛtisādhyā

Deva

FeminineSingularDualPlural
Nominativesmṛtisādhyā smṛtisādhye smṛtisādhyāḥ
Vocativesmṛtisādhye smṛtisādhye smṛtisādhyāḥ
Accusativesmṛtisādhyām smṛtisādhye smṛtisādhyāḥ
Instrumentalsmṛtisādhyayā smṛtisādhyābhyām smṛtisādhyābhiḥ
Dativesmṛtisādhyāyai smṛtisādhyābhyām smṛtisādhyābhyaḥ
Ablativesmṛtisādhyāyāḥ smṛtisādhyābhyām smṛtisādhyābhyaḥ
Genitivesmṛtisādhyāyāḥ smṛtisādhyayoḥ smṛtisādhyānām
Locativesmṛtisādhyāyām smṛtisādhyayoḥ smṛtisādhyāsu

Adverb -smṛtisādhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria