Declension table of smṛtirodha

Deva

MasculineSingularDualPlural
Nominativesmṛtirodhaḥ smṛtirodhau smṛtirodhāḥ
Vocativesmṛtirodha smṛtirodhau smṛtirodhāḥ
Accusativesmṛtirodham smṛtirodhau smṛtirodhān
Instrumentalsmṛtirodhena smṛtirodhābhyām smṛtirodhaiḥ smṛtirodhebhiḥ
Dativesmṛtirodhāya smṛtirodhābhyām smṛtirodhebhyaḥ
Ablativesmṛtirodhāt smṛtirodhābhyām smṛtirodhebhyaḥ
Genitivesmṛtirodhasya smṛtirodhayoḥ smṛtirodhānām
Locativesmṛtirodhe smṛtirodhayoḥ smṛtirodheṣu

Compound smṛtirodha -

Adverb -smṛtirodham -smṛtirodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria