Declension table of ?smṛtirañjanī

Deva

FeminineSingularDualPlural
Nominativesmṛtirañjanī smṛtirañjanyau smṛtirañjanyaḥ
Vocativesmṛtirañjani smṛtirañjanyau smṛtirañjanyaḥ
Accusativesmṛtirañjanīm smṛtirañjanyau smṛtirañjanīḥ
Instrumentalsmṛtirañjanyā smṛtirañjanībhyām smṛtirañjanībhiḥ
Dativesmṛtirañjanyai smṛtirañjanībhyām smṛtirañjanībhyaḥ
Ablativesmṛtirañjanyāḥ smṛtirañjanībhyām smṛtirañjanībhyaḥ
Genitivesmṛtirañjanyāḥ smṛtirañjanyoḥ smṛtirañjanīnām
Locativesmṛtirañjanyām smṛtirañjanyoḥ smṛtirañjanīṣu

Compound smṛtirañjani - smṛtirañjanī -

Adverb -smṛtirañjani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria