Declension table of ?smṛtiratnaviveka

Deva

MasculineSingularDualPlural
Nominativesmṛtiratnavivekaḥ smṛtiratnavivekau smṛtiratnavivekāḥ
Vocativesmṛtiratnaviveka smṛtiratnavivekau smṛtiratnavivekāḥ
Accusativesmṛtiratnavivekam smṛtiratnavivekau smṛtiratnavivekān
Instrumentalsmṛtiratnavivekena smṛtiratnavivekābhyām smṛtiratnavivekaiḥ smṛtiratnavivekebhiḥ
Dativesmṛtiratnavivekāya smṛtiratnavivekābhyām smṛtiratnavivekebhyaḥ
Ablativesmṛtiratnavivekāt smṛtiratnavivekābhyām smṛtiratnavivekebhyaḥ
Genitivesmṛtiratnavivekasya smṛtiratnavivekayoḥ smṛtiratnavivekānām
Locativesmṛtiratnaviveke smṛtiratnavivekayoḥ smṛtiratnavivekeṣu

Compound smṛtiratnaviveka -

Adverb -smṛtiratnavivekam -smṛtiratnavivekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria