Declension table of ?smṛtiratna

Deva

NeuterSingularDualPlural
Nominativesmṛtiratnam smṛtiratne smṛtiratnāni
Vocativesmṛtiratna smṛtiratne smṛtiratnāni
Accusativesmṛtiratnam smṛtiratne smṛtiratnāni
Instrumentalsmṛtiratnena smṛtiratnābhyām smṛtiratnaiḥ
Dativesmṛtiratnāya smṛtiratnābhyām smṛtiratnebhyaḥ
Ablativesmṛtiratnāt smṛtiratnābhyām smṛtiratnebhyaḥ
Genitivesmṛtiratnasya smṛtiratnayoḥ smṛtiratnānām
Locativesmṛtiratne smṛtiratnayoḥ smṛtiratneṣu

Compound smṛtiratna -

Adverb -smṛtiratnam -smṛtiratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria