Declension table of ?smṛtipratyavamarśa

Deva

MasculineSingularDualPlural
Nominativesmṛtipratyavamarśaḥ smṛtipratyavamarśau smṛtipratyavamarśāḥ
Vocativesmṛtipratyavamarśa smṛtipratyavamarśau smṛtipratyavamarśāḥ
Accusativesmṛtipratyavamarśam smṛtipratyavamarśau smṛtipratyavamarśān
Instrumentalsmṛtipratyavamarśena smṛtipratyavamarśābhyām smṛtipratyavamarśaiḥ smṛtipratyavamarśebhiḥ
Dativesmṛtipratyavamarśāya smṛtipratyavamarśābhyām smṛtipratyavamarśebhyaḥ
Ablativesmṛtipratyavamarśāt smṛtipratyavamarśābhyām smṛtipratyavamarśebhyaḥ
Genitivesmṛtipratyavamarśasya smṛtipratyavamarśayoḥ smṛtipratyavamarśānām
Locativesmṛtipratyavamarśe smṛtipratyavamarśayoḥ smṛtipratyavamarśeṣu

Compound smṛtipratyavamarśa -

Adverb -smṛtipratyavamarśam -smṛtipratyavamarśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria