Declension table of smṛtinibandhakāra

Deva

MasculineSingularDualPlural
Nominativesmṛtinibandhakāraḥ smṛtinibandhakārau smṛtinibandhakārāḥ
Vocativesmṛtinibandhakāra smṛtinibandhakārau smṛtinibandhakārāḥ
Accusativesmṛtinibandhakāram smṛtinibandhakārau smṛtinibandhakārān
Instrumentalsmṛtinibandhakāreṇa smṛtinibandhakārābhyām smṛtinibandhakāraiḥ smṛtinibandhakārebhiḥ
Dativesmṛtinibandhakārāya smṛtinibandhakārābhyām smṛtinibandhakārebhyaḥ
Ablativesmṛtinibandhakārāt smṛtinibandhakārābhyām smṛtinibandhakārebhyaḥ
Genitivesmṛtinibandhakārasya smṛtinibandhakārayoḥ smṛtinibandhakārāṇām
Locativesmṛtinibandhakāre smṛtinibandhakārayoḥ smṛtinibandhakāreṣu

Compound smṛtinibandhakāra -

Adverb -smṛtinibandhakāram -smṛtinibandhakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria