Declension table of ?smṛtinibandha

Deva

MasculineSingularDualPlural
Nominativesmṛtinibandhaḥ smṛtinibandhau smṛtinibandhāḥ
Vocativesmṛtinibandha smṛtinibandhau smṛtinibandhāḥ
Accusativesmṛtinibandham smṛtinibandhau smṛtinibandhān
Instrumentalsmṛtinibandhena smṛtinibandhābhyām smṛtinibandhaiḥ smṛtinibandhebhiḥ
Dativesmṛtinibandhāya smṛtinibandhābhyām smṛtinibandhebhyaḥ
Ablativesmṛtinibandhāt smṛtinibandhābhyām smṛtinibandhebhyaḥ
Genitivesmṛtinibandhasya smṛtinibandhayoḥ smṛtinibandhānām
Locativesmṛtinibandhe smṛtinibandhayoḥ smṛtinibandheṣu

Compound smṛtinibandha -

Adverb -smṛtinibandham -smṛtinibandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria