Declension table of ?smṛtimīmāṃsā

Deva

FeminineSingularDualPlural
Nominativesmṛtimīmāṃsā smṛtimīmāṃse smṛtimīmāṃsāḥ
Vocativesmṛtimīmāṃse smṛtimīmāṃse smṛtimīmāṃsāḥ
Accusativesmṛtimīmāṃsām smṛtimīmāṃse smṛtimīmāṃsāḥ
Instrumentalsmṛtimīmāṃsayā smṛtimīmāṃsābhyām smṛtimīmāṃsābhiḥ
Dativesmṛtimīmāṃsāyai smṛtimīmāṃsābhyām smṛtimīmāṃsābhyaḥ
Ablativesmṛtimīmāṃsāyāḥ smṛtimīmāṃsābhyām smṛtimīmāṃsābhyaḥ
Genitivesmṛtimīmāṃsāyāḥ smṛtimīmāṃsayoḥ smṛtimīmāṃsānām
Locativesmṛtimīmāṃsāyām smṛtimīmāṃsayoḥ smṛtimīmāṃsāsu

Adverb -smṛtimīmāṃsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria