Declension table of ?smṛtimañjūṣā

Deva

FeminineSingularDualPlural
Nominativesmṛtimañjūṣā smṛtimañjūṣe smṛtimañjūṣāḥ
Vocativesmṛtimañjūṣe smṛtimañjūṣe smṛtimañjūṣāḥ
Accusativesmṛtimañjūṣām smṛtimañjūṣe smṛtimañjūṣāḥ
Instrumentalsmṛtimañjūṣayā smṛtimañjūṣābhyām smṛtimañjūṣābhiḥ
Dativesmṛtimañjūṣāyai smṛtimañjūṣābhyām smṛtimañjūṣābhyaḥ
Ablativesmṛtimañjūṣāyāḥ smṛtimañjūṣābhyām smṛtimañjūṣābhyaḥ
Genitivesmṛtimañjūṣāyāḥ smṛtimañjūṣayoḥ smṛtimañjūṣāṇām
Locativesmṛtimañjūṣāyām smṛtimañjūṣayoḥ smṛtimañjūṣāsu

Adverb -smṛtimañjūṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria