Declension table of ?smṛtimayī

Deva

FeminineSingularDualPlural
Nominativesmṛtimayī smṛtimayyau smṛtimayyaḥ
Vocativesmṛtimayi smṛtimayyau smṛtimayyaḥ
Accusativesmṛtimayīm smṛtimayyau smṛtimayīḥ
Instrumentalsmṛtimayyā smṛtimayībhyām smṛtimayībhiḥ
Dativesmṛtimayyai smṛtimayībhyām smṛtimayībhyaḥ
Ablativesmṛtimayyāḥ smṛtimayībhyām smṛtimayībhyaḥ
Genitivesmṛtimayyāḥ smṛtimayyoḥ smṛtimayīnām
Locativesmṛtimayyām smṛtimayyoḥ smṛtimayīṣu

Compound smṛtimayi - smṛtimayī -

Adverb -smṛtimayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria