Declension table of ?smṛtimatī

Deva

FeminineSingularDualPlural
Nominativesmṛtimatī smṛtimatyau smṛtimatyaḥ
Vocativesmṛtimati smṛtimatyau smṛtimatyaḥ
Accusativesmṛtimatīm smṛtimatyau smṛtimatīḥ
Instrumentalsmṛtimatyā smṛtimatībhyām smṛtimatībhiḥ
Dativesmṛtimatyai smṛtimatībhyām smṛtimatībhyaḥ
Ablativesmṛtimatyāḥ smṛtimatībhyām smṛtimatībhyaḥ
Genitivesmṛtimatyāḥ smṛtimatyoḥ smṛtimatīnām
Locativesmṛtimatyām smṛtimatyoḥ smṛtimatīṣu

Compound smṛtimati - smṛtimatī -

Adverb -smṛtimati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria