Declension table of smṛtimat

Deva

MasculineSingularDualPlural
Nominativesmṛtimān smṛtimantau smṛtimantaḥ
Vocativesmṛtiman smṛtimantau smṛtimantaḥ
Accusativesmṛtimantam smṛtimantau smṛtimataḥ
Instrumentalsmṛtimatā smṛtimadbhyām smṛtimadbhiḥ
Dativesmṛtimate smṛtimadbhyām smṛtimadbhyaḥ
Ablativesmṛtimataḥ smṛtimadbhyām smṛtimadbhyaḥ
Genitivesmṛtimataḥ smṛtimatoḥ smṛtimatām
Locativesmṛtimati smṛtimatoḥ smṛtimatsu

Compound smṛtimat -

Adverb -smṛtimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria