Declension table of smṛtikaumudī

Deva

FeminineSingularDualPlural
Nominativesmṛtikaumudī smṛtikaumudyau smṛtikaumudyaḥ
Vocativesmṛtikaumudi smṛtikaumudyau smṛtikaumudyaḥ
Accusativesmṛtikaumudīm smṛtikaumudyau smṛtikaumudīḥ
Instrumentalsmṛtikaumudyā smṛtikaumudībhyām smṛtikaumudībhiḥ
Dativesmṛtikaumudyai smṛtikaumudībhyām smṛtikaumudībhyaḥ
Ablativesmṛtikaumudyāḥ smṛtikaumudībhyām smṛtikaumudībhyaḥ
Genitivesmṛtikaumudyāḥ smṛtikaumudyoḥ smṛtikaumudīnām
Locativesmṛtikaumudyām smṛtikaumudyoḥ smṛtikaumudīṣu

Compound smṛtikaumudi - smṛtikaumudī -

Adverb -smṛtikaumudi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria