Declension table of ?smṛtijāta

Deva

MasculineSingularDualPlural
Nominativesmṛtijātaḥ smṛtijātau smṛtijātāḥ
Vocativesmṛtijāta smṛtijātau smṛtijātāḥ
Accusativesmṛtijātam smṛtijātau smṛtijātān
Instrumentalsmṛtijātena smṛtijātābhyām smṛtijātaiḥ smṛtijātebhiḥ
Dativesmṛtijātāya smṛtijātābhyām smṛtijātebhyaḥ
Ablativesmṛtijātāt smṛtijātābhyām smṛtijātebhyaḥ
Genitivesmṛtijātasya smṛtijātayoḥ smṛtijātānām
Locativesmṛtijāte smṛtijātayoḥ smṛtijāteṣu

Compound smṛtijāta -

Adverb -smṛtijātam -smṛtijātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria