Declension table of ?smṛtidīpa

Deva

MasculineSingularDualPlural
Nominativesmṛtidīpaḥ smṛtidīpau smṛtidīpāḥ
Vocativesmṛtidīpa smṛtidīpau smṛtidīpāḥ
Accusativesmṛtidīpam smṛtidīpau smṛtidīpān
Instrumentalsmṛtidīpena smṛtidīpābhyām smṛtidīpaiḥ smṛtidīpebhiḥ
Dativesmṛtidīpāya smṛtidīpābhyām smṛtidīpebhyaḥ
Ablativesmṛtidīpāt smṛtidīpābhyām smṛtidīpebhyaḥ
Genitivesmṛtidīpasya smṛtidīpayoḥ smṛtidīpānām
Locativesmṛtidīpe smṛtidīpayoḥ smṛtidīpeṣu

Compound smṛtidīpa -

Adverb -smṛtidīpam -smṛtidīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria