Declension table of ?smṛtida

Deva

MasculineSingularDualPlural
Nominativesmṛtidaḥ smṛtidau smṛtidāḥ
Vocativesmṛtida smṛtidau smṛtidāḥ
Accusativesmṛtidam smṛtidau smṛtidān
Instrumentalsmṛtidena smṛtidābhyām smṛtidaiḥ smṛtidebhiḥ
Dativesmṛtidāya smṛtidābhyām smṛtidebhyaḥ
Ablativesmṛtidāt smṛtidābhyām smṛtidebhyaḥ
Genitivesmṛtidasya smṛtidayoḥ smṛtidānām
Locativesmṛtide smṛtidayoḥ smṛtideṣu

Compound smṛtida -

Adverb -smṛtidam -smṛtidāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria