Declension table of ?smṛticaraṇa

Deva

NeuterSingularDualPlural
Nominativesmṛticaraṇam smṛticaraṇe smṛticaraṇāni
Vocativesmṛticaraṇa smṛticaraṇe smṛticaraṇāni
Accusativesmṛticaraṇam smṛticaraṇe smṛticaraṇāni
Instrumentalsmṛticaraṇena smṛticaraṇābhyām smṛticaraṇaiḥ
Dativesmṛticaraṇāya smṛticaraṇābhyām smṛticaraṇebhyaḥ
Ablativesmṛticaraṇāt smṛticaraṇābhyām smṛticaraṇebhyaḥ
Genitivesmṛticaraṇasya smṛticaraṇayoḥ smṛticaraṇānām
Locativesmṛticaraṇe smṛticaraṇayoḥ smṛticaraṇeṣu

Compound smṛticaraṇa -

Adverb -smṛticaraṇam -smṛticaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria