Declension table of smṛtibhraṃśa

Deva

MasculineSingularDualPlural
Nominativesmṛtibhraṃśaḥ smṛtibhraṃśau smṛtibhraṃśāḥ
Vocativesmṛtibhraṃśa smṛtibhraṃśau smṛtibhraṃśāḥ
Accusativesmṛtibhraṃśam smṛtibhraṃśau smṛtibhraṃśān
Instrumentalsmṛtibhraṃśena smṛtibhraṃśābhyām smṛtibhraṃśaiḥ smṛtibhraṃśebhiḥ
Dativesmṛtibhraṃśāya smṛtibhraṃśābhyām smṛtibhraṃśebhyaḥ
Ablativesmṛtibhraṃśāt smṛtibhraṃśābhyām smṛtibhraṃśebhyaḥ
Genitivesmṛtibhraṃśasya smṛtibhraṃśayoḥ smṛtibhraṃśānām
Locativesmṛtibhraṃśe smṛtibhraṃśayoḥ smṛtibhraṃśeṣu

Compound smṛtibhraṃśa -

Adverb -smṛtibhraṃśam -smṛtibhraṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria