Declension table of ?smṛtamātrāgata

Deva

MasculineSingularDualPlural
Nominativesmṛtamātrāgataḥ smṛtamātrāgatau smṛtamātrāgatāḥ
Vocativesmṛtamātrāgata smṛtamātrāgatau smṛtamātrāgatāḥ
Accusativesmṛtamātrāgatam smṛtamātrāgatau smṛtamātrāgatān
Instrumentalsmṛtamātrāgatena smṛtamātrāgatābhyām smṛtamātrāgataiḥ smṛtamātrāgatebhiḥ
Dativesmṛtamātrāgatāya smṛtamātrāgatābhyām smṛtamātrāgatebhyaḥ
Ablativesmṛtamātrāgatāt smṛtamātrāgatābhyām smṛtamātrāgatebhyaḥ
Genitivesmṛtamātrāgatasya smṛtamātrāgatayoḥ smṛtamātrāgatānām
Locativesmṛtamātrāgate smṛtamātrāgatayoḥ smṛtamātrāgateṣu

Compound smṛtamātrāgata -

Adverb -smṛtamātrāgatam -smṛtamātrāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria