Declension table of ?smṛtamātra

Deva

MasculineSingularDualPlural
Nominativesmṛtamātraḥ smṛtamātrau smṛtamātrāḥ
Vocativesmṛtamātra smṛtamātrau smṛtamātrāḥ
Accusativesmṛtamātram smṛtamātrau smṛtamātrān
Instrumentalsmṛtamātreṇa smṛtamātrābhyām smṛtamātraiḥ smṛtamātrebhiḥ
Dativesmṛtamātrāya smṛtamātrābhyām smṛtamātrebhyaḥ
Ablativesmṛtamātrāt smṛtamātrābhyām smṛtamātrebhyaḥ
Genitivesmṛtamātrasya smṛtamātrayoḥ smṛtamātrāṇām
Locativesmṛtamātre smṛtamātrayoḥ smṛtamātreṣu

Compound smṛtamātra -

Adverb -smṛtamātram -smṛtamātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria