Declension table of smṛta

Deva

NeuterSingularDualPlural
Nominativesmṛtam smṛte smṛtāni
Vocativesmṛta smṛte smṛtāni
Accusativesmṛtam smṛte smṛtāni
Instrumentalsmṛtena smṛtābhyām smṛtaiḥ
Dativesmṛtāya smṛtābhyām smṛtebhyaḥ
Ablativesmṛtāt smṛtābhyām smṛtebhyaḥ
Genitivesmṛtasya smṛtayoḥ smṛtānām
Locativesmṛte smṛtayoḥ smṛteṣu

Compound smṛta -

Adverb -smṛtam -smṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria