Declension table of smṛta

Deva

MasculineSingularDualPlural
Nominativesmṛtaḥ smṛtau smṛtāḥ
Vocativesmṛta smṛtau smṛtāḥ
Accusativesmṛtam smṛtau smṛtān
Instrumentalsmṛtena smṛtābhyām smṛtaiḥ smṛtebhiḥ
Dativesmṛtāya smṛtābhyām smṛtebhyaḥ
Ablativesmṛtāt smṛtābhyām smṛtebhyaḥ
Genitivesmṛtasya smṛtayoḥ smṛtānām
Locativesmṛte smṛtayoḥ smṛteṣu

Compound smṛta -

Adverb -smṛtam -smṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria