Declension table of ?skūtavat

Deva

MasculineSingularDualPlural
Nominativeskūtavān skūtavantau skūtavantaḥ
Vocativeskūtavan skūtavantau skūtavantaḥ
Accusativeskūtavantam skūtavantau skūtavataḥ
Instrumentalskūtavatā skūtavadbhyām skūtavadbhiḥ
Dativeskūtavate skūtavadbhyām skūtavadbhyaḥ
Ablativeskūtavataḥ skūtavadbhyām skūtavadbhyaḥ
Genitiveskūtavataḥ skūtavatoḥ skūtavatām
Locativeskūtavati skūtavatoḥ skūtavatsu

Compound skūtavat -

Adverb -skūtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria