Declension table of ?skundyamāna

Deva

NeuterSingularDualPlural
Nominativeskundyamānam skundyamāne skundyamānāni
Vocativeskundyamāna skundyamāne skundyamānāni
Accusativeskundyamānam skundyamāne skundyamānāni
Instrumentalskundyamānena skundyamānābhyām skundyamānaiḥ
Dativeskundyamānāya skundyamānābhyām skundyamānebhyaḥ
Ablativeskundyamānāt skundyamānābhyām skundyamānebhyaḥ
Genitiveskundyamānasya skundyamānayoḥ skundyamānānām
Locativeskundyamāne skundyamānayoḥ skundyamāneṣu

Compound skundyamāna -

Adverb -skundyamānam -skundyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria