Declension table of ?skundya

Deva

NeuterSingularDualPlural
Nominativeskundyam skundye skundyāni
Vocativeskundya skundye skundyāni
Accusativeskundyam skundye skundyāni
Instrumentalskundyena skundyābhyām skundyaiḥ
Dativeskundyāya skundyābhyām skundyebhyaḥ
Ablativeskundyāt skundyābhyām skundyebhyaḥ
Genitiveskundyasya skundyayoḥ skundyānām
Locativeskundye skundyayoḥ skundyeṣu

Compound skundya -

Adverb -skundyam -skundyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria